TarkasaMgrahaH (1) nidhAya hRdi viZveZaM vidhAya guru-vandanam/ bAlAnAM sukha-bodhAya kriyate tarka-saMgrahaH// (2)dravya-guNa-karma-sAmAnya-viZeSa-samavAya^a-bhAvAH sapta pada^arthAH// (3)tatra dravyANi pRthivy-ap-tejo-vAyv-AkAZa-kAla-dig-Atma-manAMsi nava-eva// (4)rUpa-rasa-gandha-sparZa-saMkhyA-parimANa-pRthaktva-saMyoga-vibhAga-paratva^aparatva- gurutva-dravatva-sneha-Zabda-buddhi-sukha-duHkha^icchA-dveSa-prayatna-dharma^a-dharma- saMskArAZ caturviMZati guNAH// (5)utkSepaNa^avakSepaNa^AkuJcana-prasAraNa-gamanAni paJca karmANi// (6)param aparaM ca^iti dvividhaM sAmAnyam// (7)nitya-dravya-vRttayo viZeSAs tv an-antA eva// (8)samavAyas tv eka eva// (9)a-bhAvaZ caturvidhaH/ prAg-a-bhAvaH pradhvaMsa^a-bhAvo 'tyanta^a-bhAvo 'nyonya^a-bhAvaZ ca^iti// (10)gandhavatI pRthivI/ sA dvividhA nitya^a-nityA ca/ nityA paramANu-rUpA/ a-nityA kArya-rUpA/ punas trividhA ZarIra^indriya-viSaya-bhedAt/ ZarIram asmad-AdInAm/ indriyaM gandha-grAhakaM ghrANaM nAsa^agravarti/ viSayo mRt-pASANa^AdiH// (11)Zita-sparZavatya ApaH/ tA dvividhAH nityA a-nityAZ ca/ ntyAH paramANu-rUpAH/ a-nityAH kArya-rUpAH./ punas trividhAH. ZarIra^indriya-viSaya-bhedAt/ ZarIraM varuNa-loke/ indriyaM rasa-grAhakaM rasanaM jihva^agravarti/ viSayaH sarit-samudra^AdiH// (12) uSNa-sparZavat tejaH/ tad dvividhaM nityam a-nityaM ca/ niyyaM paramANu-rUpam/ a- nityaM kArya-rUpam/ punas trividhaM ZarIra^indriya-viSaya-bhedAt/ ZarIram Adityaloke/ indriyaM rUpa-grAhakaM cakSuH kRSNatAra^agravarti/ viSayaZ caturvidhaH/ bhauma-divya-audarya- Akaraja-bhedAt/ bhaumaM vahny-Adikam/ abindhanaM divyaM vidyud-Adi/ bhuktasya pariNAma-hetur audaryam. AkarajaM suvarNa^Adi// (13)rUpa-rahita-sparZavAn vAyuH/ sa dvividho nityo 'nityaZ ca/ nityaH paramANu-rUpaH/ a-nityaH kArya-rUpaH/ punas trividhaH ZarIra^indriya-viSaya-bhedAt/ ZarIraM vAyu-loke/ indriyaM sparZa-grAhakaM tvak-sarva-ZarIravarti/ viSayo vRkSa^Adi-kampana-hetuH// ZarIra^antaHsaMcArI vAyuH prANaH/ sa ca^eko 'py upAdhi-bhedAt prANa^apAna^Adi-saMjJA labhate// (14)Zabda-guNam AkAZam/ tac ca^ekaM vibhu nityaM ca// (15)atIta^Adi-vyavahAra-hetuH kAlaH/ sa ca^eko vibhur nityaZ ca// (16)prAcya^Adi-vyavahAra-hetur dik/ sA ca^ekA vibhvI nityA ca// (17)jJAna^adhikaraNam AtmA/ sa dvividhaH param-AtmA jIva^AtmA ca/ tatra^IZvaraH sarvajJaH param-AtmA-eka eva/ jIva^AtmA pratiZarIraM bhinno vibhur nityaZ ca// (18)sukha^Ady-upalabdhi-sAdhanam indriyaM manaH/ tac ca pratyAtma-niyatatvAd anantaM paramANu-rUpaM nityaM ca// (19)cakSur-mAtra-grAhyo guNo rUpam/ tac ca Zukla-nIla-pIta-rakta-harita-kapiZa-citra-bhedAt saptavidhaM pRthivI-jala-tejo-vRtti/ tatra pRthivyAM saptavidham/ abhAsvara-ZuklaM jale/ bhAsvara-ZuklaM tejasi// (20)rasana-grAhyo guNo rasaH/ sa ca madhu-rAmla-lavaNa-kaTu-kaSAya-tikta-bhedAt SaDvidhaH/ pRthivyAM SaDvidhaH/ jale madhura eva// (21)ghrANa-grAhyo guNo gandhaH/ sa ca dvividhaH surabhir-asurabhiZ ca/ pRthivI-mAtra-vRttiH/ (22)tvag-indriya-mAtra-grAhyo guNo saparZaH/ sa ca trividhaH Zita^uSNa^anuSNa^aZIta-bhedAt/ pRthivy-ap-tejo-vAyu-vRttiH/ tatra ZIto jale/ uSNas tejasi/ anuSNa^aZItaH pRthivI-vAyvoH// (23)rUpa^Adi-catuSTayaM pRthivyAM pAkajam a-nityaM ca/ anyatra^apAkajaM nityam antyaM ca/ nityagataM nityam/ a-nityagatam a-nityam// (24)ekatva^Adi-vyavahAra-hetuH saMkhyA/ nava-dravya-vRttir ekatva^Adi-parArdha-paryantA/ ekatvaM nityam a-nityaM ca/ nityagataM nityam a-nityagatam a-nityam/ dvitva^AdikaM tu sarvatra^a-nityam eva// (25)mAna-vyavahAra-kAraNaM parimANaM/ nava-dravya-vRtti/ tac caturvidham/ aNu mahad dIrghaM hrasvaM ca^iti// (26)pRthag-vyavahAra-kAraNaM pRthagtvaM/ sarvadravyavRtti// (27)saMyukta-vyavahAra-hetuH saMyogaH/ sarvadravyavRttiH// (28)saMyoga-nAZako guNo vibhAgaH/ sarvadravyavRttiH// (29)para^apara-vyavahAra^asAdhAraNa-kAraNe paratva^aparatve/ pRthivy-Adi-catuSTaya-mano- vRtti^iti/ te dvividhe dik-kRte kAla-kRte ca/ dUra-sthe dik-kRtaM paratvam/ samIpasthe dik-kRtam aparatvam/ jyeSThe kAla-kRthaM paratvam/ kaniSThe kAla-kRtam aparatvam// (30)Adya-patana^asamavAyi-kAraNaM gurutvaM/ pRthivI-jala-vRtti// (31)Adya-syandana^asamavAyi-kAraNaM dravatvaM pRthivy-ap-tejo-vRtti/ tad dvividhaM sAMsiddhikaM naimittikaM ca/ sAMsiddhikaM jale naimittikaM pRthivI-tejasoH/ pRthivyAM ghRta^AdAv-agni-saMyogajanyaM daravatvam/ tejasi suvarNAdau// (32)cUrNa^Adi-piNDI-bhAva-hetur guNaH snehaH/ jala-mAtra-vRttiH// (33)Zrotra-grAhyo guNaH ZabdaH/ AkAZa-mAtra-vRttiH/ sa dvividho dvany-Atmako varNa^AtmakaZ ca^iti/ dvany-Atmako bhery-Adau/ varNa^AtmakaH saMskRta-bhASA^Adi-rUpaH// (34)sarva-vyavahAra-hetur buddhir jJAnam/ sA dvividhA smRtir-anubhavaZ ca/ saMskAra- mAtra-janyaM jJAnaM smRtiH/ tad-bhinnaM jJAnam anubhavaH// (35)sa dvividho yathArtho 'yathArthaZ ca/ tad-vati tat-prakArako 'nubhavo yathArthaH/ yathA rajata idaM rajatam iti jJAnam/ sa eva pramA^ity ucyate/ tad-a-bhAva-vati tat-prakArako 'nubhavo 'yathArthaH/ yathA ZuktAv idaM rajatam iti jJAnam// (36)yathArtha^anubhavaZ caturvidhaH pratyakSa^anumity-upamiti-Zabda-bhedAt/ tat-karaNam api caturvidhaM pratyakSa^anumAna^upamAna-Zabda-bhedAt// (37)asAdhAraNam kAraNaM karaNam/ (38)kArya-niyata-pUrva-vRtti kAraNam/ (39)kAryaM prAg-a-bhAva-pratiyogi/ (40)kAraNaM trividhaM samavAyy-asamavAyi-nimitta-bhedAt/ yat samavetaM kAryam utpadyate tat samavAyikAraNam/ yathA tantavaH paTasya paTaz ca khagata-rUpAdeH/ kAryeNa kAraNena vA saha^ekasminn arthe samavetatve sati yat kAraNaM tad asamavAyikAraNam/ yathA tantusaMyogaH paTasya tanturUpaM paTarUpasya/ tad-ubhaya-bhinnaM kAraNaM nimittakAraNam/ yathA turI- vema^AdikaM paTasya/ (41) tad etat-trividha-kAraNa-madhye yad asAdhAraNaM kAraNaM tad eva karaNam// (42)tatra pratyakSa-jJAna-karaNaM pratyakSam/ indriya^artha-sannikarSa-janyaM jJAnaM pratyakSam /tad dvividhaM nirvikalpakaM savikalpakaM ca^iti/ tatra nirvikalpakaM jJAnaM nirvikalpakaM yathA^idaM kiMcit/ saparakArakaM jJAnaM savikalpakaM yathA Dittho'yam brahmaNo'yaM ZyAmo'yam iti// (43)pratyakSa-jJAna-hetur indriya^artha^sannikarSaH SaDvidhaH/ saMyogaH saMyukta-samavAyaH saMyukta-samaveta-samavAyaH samavAyaH samaveta-samavAyo viZeSaNa-viZeSya-bhAvaZ ca^iti/ cakSuSA ghaTa-pratyakSa-janane saMyogaH sannikarSaH/ ghaTa-rUpa-pratyakSa-janane saMyukta-samavAyaH sannikarSaH cakSuHsaMyukte ghaTe rUpasya samavAyAt/ rUpatva- sAmAnyapratyakSe saMyukta-samaveta-samavAyaH sannikarSaH cakSuH-saMyukte ghaTe rUpaM samavetaM tatra rUpatvasya samavAyAt/ ZrotreNa Zabdasya^AkAZa-guNatvAt guNa-guNinoZ ca samavAyAt/ Zabdatva-sAkSAtkAre samaveta-samavAyaH sannikarSaH Zrotra-samavete Zabde Zabdatvasya samavAyAt/ a-bhAvaparatyakSe viZeSaNa-viZeSya-bhAvaH sannikarSo ghaTa^a- bhAvavad bhRtalam ity atra cakSuH-saMyukte bhUtale ghaTa^a-bhAvasya viZeSaNatvAt/ evaM snnikarSa-SaTka-janyaM jJAnaM pratyakSam/ tatkaraNam indriyam/ tasmAd indriyaM pratyakSa-pramANam iti siddham// (44)anumiti-karaNam anumAnam/ parAmarZajanyaM jJAnam anumitiH/ vyApti-viZiSTa-pakSa- dharmatA-jJAnaM parAmarZaH/ yathA vahni-vyApya-dhUmavAn ayaM parvata iti jJAnaM parAmarZaH/ taj janyaM parvato vahnimAn iti jJAnam anumitiH/ yatra yatra dhUmas tatra^agnir iti sAhacarya-niyamo vyAptiH/ vyApyasya parvata^Adi-vRttitvaM pakSadharmatA// (45)anumAnaM dvividhaM sva^arthaM para^arthaM ca/ tatra sva^arthaM sva^anumiti-hetuH/ tathA hi svayam eva bhUyo darZanena yatra dhUmas tatra agnir iti mahAnasAdau vyAptiM gRhItvA parvatasamIpaM gatas tad-gate ca^agnau sandihAnaH parvate dhUmaM paZyan vyAptiM smarati yatra dhUmas tatra^agnir iti/ tad-antaraM vahni-vyApya-dhUmavAn ayaM parvata iti jJAnam utpadyate/ ayam eva liGgaparAmarSaM ity ucyate/ tasmAt parvato vahnimAn iti jJAnam anumitir utpadyate/ tad etat sva^artha^anumAnam/ yat tu svayaM dhUmAd agnim anumAya para- pratipatty-arthaM paJca^avayava-vAkyaM prayukte tat para^artha^anumAnam/ yathA parvato vahnimAn dhUmavattvAt/ yo yo dhUmavAn sa vahnimAn yathA mahAnasaH/ tathA ca^ayam/ tasmAt tathA^iti/ anena pratipAditAl lingAt paro'py agniM pratipadyate// (46)pratijJA-hetu^udAharaNa^upanaya-nigamAni paJca^avayavaH/ parvato vahnimAn iti pratijJA/ dhUmavattvAd iti hetuH/ yo yo dhUmavAn sa so'gnimAn yathA mahAnasa ity udAharaNam/ tathA ca^ayam iti upanayaH/ tasmAt tathA^iti nigamanam// (47)sva^artha^anumiti-para^artha-anumityor liGga-parAmarZa eva karaNam/ tasmAl liGga- parAmarZA'numAnam// (48)liGgaM trividham/ anvaya-vyatireki kevala^anvayi kevala-vyatireki ca^iti/ anvayena vyatirekeNa ca vyAptimad anvaya-vyatireki/ yathA vahnau sAdhye dhUmavattvam/ yatra dhUmas tatra^agnir yathA mahAnasa ity anvaya-vyAptiH/ yatra vahnir na^asti tatra dhUmo'pi na^asti yathA mahAhrada iti vyatireka-vyAptiH/ anvaya-mAtra-vyAptikaM kevala^anvayi yathA ghaTo'bhidheyaH prameyatvAt paTavat/ atra prameyatva^abhidhyatvayor vyatirekavyAptir na^asti sarvasya^api prameyatvAd abhidheyatvAc ca/ vyatirekamAtravyAptikaM kevala-vyatireki yathA pRthivI tarebhyo bhidyate gandhavattvAt/ yad itarebhyo na bhidyate na tad gandhavat/ yathA jalam/ na ca^iyaM tathA/ tasmAn na tathA^iti atra yad gandhavat tad itara-bhinnam ity anvayadRSTanto na^asti pRthivI-mAtrasya pakSatvAt// (49)saMdigdha-sAdhyavAn pakSaH/ yathA dhUmavattve hetau parvataH// (50)niZcita-sAdhyavAn sapakSaH/ yathA tatra^eva mahAnasaH// (51)niZcita-sAdhya^a-bhAvavAn vipakSaH/ yathA tatra^eva mahAhradaH// (52)savyabhicAra-viruddha-satpakSa^asiddha-bAdhitAH paJca hetvAbhAsAH// (53)savyabhicAro'naikAntikaH/ sa trividhaH/ sAdhAraNa^asAdhAraNa^anupasaMhAri-bhedAt/ tatra sAdhya^a-bhAvavad-vRttiH sAdhAraNo anaikAntikaH/ yathA parvato vahnimAn prameyatvAd iti prameyatvasya vahny-a-bhAvavati hrade vidyamAnatvAt/ sarva-sapakSa-vipakSa- vyAvRtto'sAdhAraNaH/ yathA Zabdo nityaH ZabdatvAd iti/ ZabdatvaM sarvebhyo nityebhyo'ntyebhyaZ ca vyAvRttaM Zabda-mAtra-vRtti/ anvaya-vyatireka-dRSTAnta- rahito'nupasaMhArI/ yathA sarvam a-nityaM prameyatvAd iti/ atra sarvasya^api pakSatvAd dRSTAnto na^asti// (54)sAdhya^a-bhAva-vyApto hetur viruddhaH/ yatra Zabdo nityaH kRtakatvAd iti/ kRtakatvaM hi nityatva^a-bhAvena^a-nityatvena vyAptam// (55)yasya sAdhya-bhAva-sAdhakaM hetv-antaraM vidyate sa satpratipakSaH/ yathA Zabdo nityaH ZrAvaNatvAc chabdatvavad iti/ Zabdo'nityaH kAryatvAd ghaTavad iti// (56)asiddhas trividhaH/ Azraya^asiddhaH svarUpa^asiddho vyApyatva^asiddhaZ ca^iti/ Azraya^asiddho yathA gagana^aravindaM surabhy aravindatvAt saro-ja^aravindavat/ atra gagana^aravindam AZrayaH/ sa ca na^asty eva/ svarUpa^asiddho yathA zabdo guNaZ cAkSuSatvAt/ atra cAkSuSatvaM Zabde na^asti Zabdasya ZrAvaNatvAt/ sa^upAdhiko vyApyatva^asiddhaH/ sAdhya-vyApakatve sati sAdhana^avyApaka upAdhiH/ sAdhya-samAna^adhikaraNa^atyanta^a- bhAva^apratiyogitvaM sAdhya-vyApakatvam/ sAdhanavann iSTa^atyanta^a-bhAva-pratiyogitvaM sAdhAraNa-avyapakatvam/ parvato dhUmavAn vahnimattvAd ity atra^Ardra^indhasaMyoga upAdhiH/ tathA hi/ yatra dhUmas tatra^Ardra^indhna-saMyoga iti sAdhya-vyApakatA/ yatra vahnis tatra^Ardra-indhana-saMyoga^a-bhAvAd iti sAdhana^avyApakatA/ evaM sAdhya-vyApakatve sati sAdhana^avyApakatvAd ardra^indhana-saMyoga upAdhiH/ sa^upAdhikatvAd vahnimattvaM vyApyatva^asiddham// (57)yasya sAdhya^a-bhAvaH pramANa^antareNa niZcitaH sa bAdhitaH/ yathA vahnir anuSNo dravyatvAd iti/ atra^anuSNatvaM sAdhyaM tad-a-bhAva uSNatvaM spArZana-pratyakSeNa gRhyata iti bAdhitatvam// (58)upamiti-karaNam upamAnam/ saMjJA-saMjJi-saMbandha-jJAnam upamitiH/ tat-karaNaM sAdRZya-jJAnam/ atideza-vAkya^artha-smaraNam avAntara-vyApAraH/ tathA hi kaZ cid gavaya- Zabda^artham ajAnan kutaZ cid AraNyaka-puruSAd go-sadRZo gavaya iti ZrutvA vanaM gato vAkya^arthaM smaran go-sadRSaM piNDaM paZyati/ tad-anantaram asau gavaya-Zabda-vAcya ity upamitir utpadyte// (59)Apta-vAkyaM ZabdaH/ Aptas tu yathA^artha-vaktA/ vAkyaM pada-samUhaH/ yathA gAm Anaya^iti/ ZaktaM padam/ asmAt padAd ayam artho boddhavya iti^Izvara-saMketaH ZaktiH// (60)AkAGkSA yogyatA saMnidhiZ ca vAkya^artha-jJAna-hetuH/ padasya pada^antara-vyatireka- prayukta^anvaya^ananubhAvakatvam AkAGkSA/ artha^abAdho yogyatA/ padAnAm- avilambena^uccAraNaM saMnidhiH// (61)AkAGkSA^Adi-rahitaM vAkyam apramANam/ yathA gaur aZvaH puruSo hastI^iti na pramANam AkAGkSA-virahAt/ agninA siJced iti na pramANaM yogyatA-virahAt/ prahare prehare'saha^uccAritAni gAm Anaya^ity-Adi-padAni na pramANaM saMnidhy-a-bhAvAt// (62)vAkyaM dvividham/ vaidikaM laukikaM ca/ vaidikam Izvara^uktatvAt sarvam eva pramANam/ laukikaM tv Apta^uktaM pramANam/ anyad apramANam// (63)vAkya^artha-jJAnaM Zabda-jJAnam/ tat-karaNaM ZabdaH// (64)a-yathA^artha^anubhavas trividhaH saMZaya-viparyaya-tarka-bhedAt/ ekasmin dharmini viruddha-nAnA-dharma-vaiZiSTya^avagAhi jJAnaM saMZayaH/ yathA sthANur vA purSo vA^iti/ mithyA-jJAnaM viparyayaH/ yathA ZuktAv idaM rajatam iti/ vyApya^AropeNa vyApaka^Aropas tarkaH yathA yadi vahnir na syAt tarhi dhUmo'pi na syAd iti// (65)smRtir api dvividhA/ yathA^artha^a-yathA^arthA ca pramA-janyA yathA^arthA/ apramA- janyA^a-yathA^arthA// (66)sarveZAm anukUlatayA vedanIyaM sukham// (67)sarveZAM pratikUlatayA vedanIyaM duHkham// (68)icchA kAmaH// (69)krodho dveSaH// (70)kRtiH prayatnaH// (71)vihita-karma-janyo dharmaH// (72)niSiddha-karma-janyas tv a-dharmaH// (73)buddhy-Adayo'STAv Atma-mAtraviZeSa-guNAH// (74)buddhi^icchA-prayatnA dvividhAH/ nityA a-nityAZ ca/ nityA Izvarasya/ a-nityA jIvasya// (75)saMskAras trividhaH/ vego bhAvanA sthiti-sthApakaZ ca^iti/ vegaH pRthivy-Adi-catuSTaya- mano-vRttiH/ anubhava-janyA smRti-hetur bhAvanA^Atma-mAtra-vRttiH/ anyathA kRtasya punas tad-avasthA-pAdakaH sthiti-sthApakaH kaTa-Adi-pRthivI-vRttiH// (76)calana^AtmakaM karma/ Urdhva-deZa-saMyoga-hetur utkSepaNam/ adho-deZa-saMyoga-hetur apakSepaNam/ ZarIra-saMnikRSTa-saMyoga-hetur AkuJcanam/ viprakRSTa-saMyoga-hetuH prasAraNam/ anyat sarvaM gamanam/ pRthivy-Adi-catuSTaya-mano-mAtra-vRtti// (77)nityam ekam aneka^anugataM sAmAnyam/ dravya-guNa-karma-vRtti/ tad dvividhaM para^a-para-bhedAt/ paraM sattA/ a-paraM dravyatva^AdiH// (78)nitya-dravya-vRttayo vyAvartakA viZeSAH// (79)nitya-saMbandhaH samavAyaH/ a-yuta-siddha-vRttiH/ yayor dvayor madhya ekam a- vinazyad-apara^AZritam eva^avatiSTate tAv a-yutasiddau/ yathA^avayava^avayavinau guNa- guNinau kriyA-kriyAvantau jAti-vyaktI viZeSa-nitya-dravye ca^iti// (80)an-AdiH sa-antaH prAg-a-bhAvaH/ utpatteH pUrvaM kAryasya/ sa^Adir an-antaH pradhvaMsaH/ utpatty-an-antaraM kAryasya/ traikAlika-saMsarga^avacchinna-pratiyogitAko'tyanta^a-bhAvaH/ yathA bhUtale ghaTo na^asti^iti/ tAdAtmya-saMbandha^avacchinna-pratiyogitAko'nyonya-a-bhAvaH yathA ghaTaH paTo na bhavati^iti// (81)sarveSAM pada^arthAnAM yathA-yatham ukteSv antarbhAvAt sapta^eva pada^arthA iti siddham// kANAda-nyAya-matayor bAlA-vyutpatti-siddhaye/ annaMbhaTTena viduSA racitas tarkasaMgrahaH//